Aṣṭamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टमोऽधिकारः

aṣṭamo'dhikāraḥ

bodhisattvaparipāke saṃgrahaḥ ślokaḥ|

rūciḥ prasādaḥ praśamo 'nukampanā
kṣamātha medhā prabalatvameva ca|
ahāryatāṅgaiḥ samupetatā bhṛśaṃ
jinātmaje tatparipākalakṣaṇam||1||

rūcirmahāyānadeśanādharme, prasādastaddeśike, praśamaḥ kleśānām, anukampā sattveṣu, kṣamā duṣkaracaryāyāṃ, medhā grahaṇadhāraṇaprativedheṣu, prabalatvamadhigame, ahāryatā māraparapravādibhiḥ, prāhāṇikāṅgaiḥ samanvāgatatvam| bhṛśamiti rūcyādīnāmadhimātratvaṃ darśayati| eṣa samāsena bodhisattvānāṃ navaprakāra ātmaparipāko veditavyaḥ|

rūciparipākamārabhya ślokaḥ|
sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṃgrahaḥ|
kṛpālusaddharmamahāparigrahe mataṃ hi samyakparipākalakṣaṇam||2||

sumitratāditrayaṃ satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśomanasikāraśca| ugravīryatā adhimātro vīryārambhaḥ| parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā| uttamadharmasaṃgraho mahāyānadharmarakṣā, tatpratipannānāmupadravebhyo rakṣaṇāt|

bodhisattvasya mahāyānadharmaparigrahamadhikṛtyedaṃ rūciparipākalakṣaṇaṃ veditavyam| yena kāraṇena paripacyate sumitratāditrayeṇa| yaśca tasyāḥ paripāka ugravīryaparārdhaniṣṭhāyuktaḥ svabhāvaḥ| yatkarma cottamadharmasaṃgrahakaraṇāttadetena paridīṣitam|

prasādaparipākamārabhya ślokaḥ|
guṇajñatāthāśusamādhilābhitā
phalānubhūtirmanaso'dhyabheda[dya ?]tā|
jīnātmaje śāstari saṃprapattaye
mataṃ hi samyakparipākalakṣaṇam||3||

tatparipāko'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ| guṇajñatā ityapi sa bhagavāṃstathāgata iti vistareṇa kāraṇam| avetyaprabhāva[sāda]lābhādabhedyacittatā svabhāvaḥ|

āśusamādhilābhastatphalasya cābhijñādikasya pratyanubhavanaṃ karma|

praśamaparipākamārabhya ślokaḥ|
susaṃvṛtiḥ kliṣṭavitarkavarjanā
nirantarāyo'tha śubhābhirāmatā|
jinātmaje kleśavinodanāyatan-
mataṃ hi samyakparipākalakṣaṇam||4||

kleśavinodanā bodhisattvasya praśamaḥ| tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ| indriyāṇāṃ smṛtisaṃprajanyābhyāṃ susaṃvṛtiḥ kāraṇam| kliṣṭavitarkavarjanā svabhāvaḥ| pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma|

kṛpāparipākalakṣaṇamadhikṛtya ślokaḥ|
kṛpā prakṛtyā paraduḥkhadarśanaṃ
nihīnacittasya ca saṃpravarjanam|
viśeṣagatvaṃ jagadagrajanmatā
parānukampāparipākalakṣaṇam||5||

svaprakṛtyā ca gotreṇa paraduḥkhadarśanena nihīnayānaparivarjanatayā ca paripacyata itikāraṇam| viśeṣagāmitvaṃ paripākavṛddhigamanāt svabhāvaḥ| sarvalokaśreṣṭhātmabhāvatā karma avinivartanīyabhūmau|

kṣāntiparipākalakṣaṇamārabhya ślokaḥ|
ghṛtiḥ prakṛtyā pratisaṃkhyabhāvanā
suduḥkhaśītādyadhivāsanā sadā|
viśeṣagāmitvaśubhābhirāmatā
mataṃ kṣamāyāḥ paripākalakṣaṇam||6||

dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ tatatparipāke gotraṃ pratisaṃkhyānaṃ bhāvanā ca kāraṇam| tīvrāṇāṃ śītādiduḥkhānāmadhivāsanāsvabhāvaḥ| kṣamasya viśeṣagāmitvaṃ kuśalābhirāmatā ca karma|

medhāparipākamārabhya ślokaḥ|
vipākaśuddhiḥ śravaṇādyamoṣatā
praviṣṭatā sūktadurūktayostathā|
smṛtermahābuddhyudaye ca yogyatā
sumedhatāyāḥ paripākalakṣaṇam||7||

tatra medhānukūlā vipākaviśuddhiḥ kāraṇam| śrutacintitabhāvitacirakṛtacirabhāṣitānāmasaṃmoṣatā subhāṣitadurbhāṣitārthasupraviṣṭatā ca smṛtermedhāparipākasvabhāvaḥ| lokottaraprajñotpādanayogyatā karma|

balavatvapratilambhaparipākamārabhya ślokaḥ|
śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā|
manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam||8||

tatra puṇyajñānadvayena tasya puṇyajñānadvayasya bījapuṣṭatā tatparipāke kāraṇam| adhigamaṃ pratyāśrayayogyatā tatparipākasvabhāvaḥ| manorathasaṃpattirjagadagrabhūtatā ca karma|

ahāryatāparipākamārabhya ślokaḥ|
sudharmatāyuktivicāraṇāśayo
viśeṣalābhaḥ parapakṣadūṣaṇam|
punaḥ sadā māranirantarāyatā
ahāryatāyāḥ paripākalakṣaṇam||9||

tatparipākasya saddharme yuktivicāraṇākṛta āśayaḥ kāraṇam| māranirantarāyatā svabhāvo yadā māro na punaḥ śankotyantarāyaṃ kartum| viśeṣādhigamaḥ parapakṣadūṣaṇaṃ ca karma|

prāhāṇikāṅgasamanvāgamaparipākamadhikṛtya ślokaḥ|
śubhācayo 'thāśrayayatnayogyatā
vivekatodagraśubhābhirāmatā|
jinātmaje hyaṅgasamanvaye puna-
rmataṃ hi samyakparipākalakṣaṇam||10||

tatparipākasya kāraṇaṃ kuśalamūlopacayaḥ| āśrayasya vīryārambhakṣamatvaṃ svabhāvaḥ| vivekotkṛṣṭatā kuśalābhirāmatā ca karma|

navavidhātmaparipākamāhātmyamārabhya ślokaḥ|
iti navavidhavastupacitātmā
paraparipācanayogyatāmupetaḥ|
śubha[dharma]mayasatatapravardhitātmā
bhavati sadā jagato 'grabandhubhūtaḥ||11||

dvividhaṃ tanmāhātmyam| paraparipāke pratiśaraṇatvam| satataṃ dharmakāyavṛddhiśca| tata eva jagato 'grabandhubhūtaḥ|

sattvaparipākavibhāge ekādaśa ślokāḥ|
vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā|
tathāśraye'smindvayapakṣaśāntatā[tāṃ]tathopabhogatvasuśāntapakṣatā[muśantipavkatām]||12||

anena paripākasvabhāvaṃ darśayati| yathā vraṇasya srāvaṇayogyatā paripākaḥ| bhojanasya ca bhogayogyatā| evaṃ sattvānāmāśraye vraṇabhojanasthānīye srāvaṇasthānīyaṃ vipakṣaśamanam| bhogasthānīyaśca pratipakṣopabhogaḥ| tadyogyatā āśrayasya paripāka iti| vipakṣapratipakṣāvatra pakṣadvayaṃ veditavyam|

dvitīyaślokaḥ|
vipācanoktā paripācanā tathā
paripācanā cāpyanupācanāparā|
supācanā[cā]pyadhipācanā matā
nipācanotpācananā ca dehiṣu||13||

anena paripākaprabhedaṃ darśayati| kleśavigamena pācananā [pācanā ?] vipācanā| sarvato yānatrayeṇa pācanā paripācanā| bāhyaparipākaviśiṣṭatvāt prakṛṣṭā pācanā prapācanā| yathāvineyadharmadeśanāttadanurūpā pācanā anupācanā| satkṛtya pācanā supācanā| adhigamena pācanā adhipācanā aviparītārthena| nityā pācanā nipācanā aparihāṇīyārthena| krameṇottarottarapācanā utpācanā| ityayamaṣṭaprakāraḥ pariparipākaprabhedaḥ|

tṛtīyacaturthau ślokau|
hitāśayeneha yathā jinātmajo
vyavasthitaḥ sarvajagadvipācayan|
tathā na mātā na pitā na bandhavaḥ
suteṣu bandhuṣvapi suvyavasthitāḥ||14||

tathājano nātmani vatsalo mataḥ
kuto'pi susnigdhaparāśraye jane|
yathā kṛpātmā parasattvavatsalo
hite sukhe caiva niyojanānmataḥ||15||

ābhyāṃ kiṃ darśayati| yādṛśenāśayena bodhisattvaḥ sattvānparipācayati tamāśayaṃ darśayati| mātāpitṛbāndhavāśayaviśiṣṭaṃ lokātmavātsalyaviśiṣṭaṃ ca hitasukhasaṃyojanāt| ātmavatsalastu loka ātmānaṃ hite ca sukhe ca saṃniyojayati|

avaśiṣṭaiḥ ślokairyena prayogeṇa sattvānparipācayati taṃ pāramitā pratipattyā saṃdarśayati|

yādṛśena dānena yathā sattvānparipācayati tadārabhya ślokaḥ|
na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṃ punarasti sarvathā|
anugraheṇa dvividhena pācayan paraṃ samairdānaguṇairna tṛpyate||16||

trividhena dānena pācayati| sarvasvaśarīrabhogadānena aviṣamadānena atṛptidānena ca| kathaṃ paripācayati dṛṣṭadharmasaṃparāyānugraheṇa| avighātenecchāparipūrṇāt [pūraṇāt]| anāgatena [tena] ca saṃgṛhya kuśalapratiṣṭhāpanāt|

yādṛśena śīlena yathā satvānparipācayati tadārabhya ślokaḥ|

sadāprakṛtyādhyavihiṃsakaḥ svayaṃ
rato'pramatto'tra paraṃ niveśayan|
paraṃparānugrahakṛdūdvidhā pare
vipākaniṣyandaguṇena pācakaḥ||17||

pañcavidhena śīlena| dhruvaśīlena prakṛtiśīlena paripūrṇaśīlenādhyaviṃhiṃsakatvāt| paripūrṇo hyavihiṃsako 'dhyavihiṃsako daśakuśalakarmapathaparipūritaḥ| yathoktaṃ dvitīyāyāṃ bhūmau| adhigamaśīlena svayaṃratatayā nirantarāskhalitaśīlena cāpramattatayā| kathaṃ ca paripācayati| śīle saṃniveśanāt| dvidhānugrahakriyayā dṛṣṭadharme saṃparāye ca| saṃparāyānugrahaṃ pareṣu vipākaniṣyandaguṇābhyāṃ paraṃparayā karoti| tadvipākaniṣyandayoranyonyānukūlyenāvyavacchedāt|

yādṛśyā kṣāntyā yathā sattvānparipācayati tadārabhya ślokaḥ|
pare'pakāriṇyupakāribuddhimān
pramarṣayannugramapi vyatikramam|
upāyacittairapakāramarṣaṇaiḥ
śubhe samādāpayate'pakāriṇaḥ||18||

apakāriṇi pare upakāribuddhyā pragāḍhāpakāramarṣaṇakṣāntyā paripācayati| upakāribuddhitvaṃ punaḥ kṣāntipāramitāparipūryānukūlyavṛttitā veditavyam| kathaṃ paripācayati| dṛṣṭadharmānugraheṇa cāpakāramarṣaṇāt| saṃparāyānugraheṇa copāyajñastairapakāramarṣaṇairāvarjyāpakāriṇāṃ kuśale samādāpanāt|

yādṛśena vīryeṇa yathā sattvānparipācayati tadārabhya ślokaḥ|
punaḥ sa yatnaṃ paramaṃ samāśrito
na khidyate kalpasahasrakoṭibhiḥ|
jinātmajaḥ sa[ttva]gaṇaṃ
prapācayanparaikacittasya śubhasya kāraṇāt||19||

adhimātradīrghakālākhede vīryeṇa dīrghakālākheditvamanantasattvaparipācanāt| paraikacittasya kuśalasyārthe kalpasahasrakoṭibhirakhedāt| ata evoktaṃ bhavati yathā paripācayati| kuśalacittasaṃniyojanāt dṛṣṭadharmasaṃparāyānugraheṇeti|

yādṛśena dhyānena yathā sattvānparipācayati tadārabhya ślokaḥ|
vaśitvamāgamya manasyanuttaraṃ
paraṃ samāvarjayate'tra śāsane|
nihatya sarvāmavamānakāmatāṃ
śubhena saṃvardhayate ca taṃ punaḥ||20||

prāptānuttaravaśitvena dhyānena nirāmiṣeṇa ca nihatasarvāvamānābhilāṣeṇa paripācayati| buddhaśāsane parasyāvarjanādāvarjitasya ca kuśaladharmasaṃvardhanāt paripācayati|

yādṛśyā prajñayā yathā sattvānparipācayati tadārabhya ślokaḥ|
sa tattvabhāvārthanaye suniścitaḥ karoti sattvānsuvinīta saṃśayān|
tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ||21||

sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati| kathaṃ paripācayati sattvānāṃ saṃśayavinayanāt| tataśca śāsanabahumānātteṣāmātmaparaguṇasaṃvardhakatvena|

niya[ga]mena ślokaḥ|
iti sugatigatau śubhatraye vā jagadakhilaṃ kṛpayā sa bodhisattvaḥ|
tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā||22||

anena yatra ca vinayati, sugatigamane yānatraye vā| yacca vinayati, jagadakhilam| yena ca vinayati, kṛpayā| yaśca vinayati bodhisattvaḥ| yādṛśaiśca paripācanaprakārai tanuparamavimadhyamaprakāraiḥ| yāvantaṃ ca kālaṃ, tatparidīpanāt samāsena paripākamāhātmyaṃ darśayati| tatra tanuḥ prakāro'dhimukticaryābhūmau bodhisattvasya paramo'ṣṭāmyādiṣu vimadhyamaḥ saptasu veditavyaḥ| yāvallokasya bhāvastatsamānayā gatyā atyantamityarthaḥ|

|| mahāyānasūtrālaṃkāre paripākādhikāro'ṣṭamaḥ||